B 359-6 Antyeṣṭipaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 359/6
Title: Antyeṣṭipaddhati
Dimensions: 26 x 11.3 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1796
Acc No.: NAK 5/1655
Remarks:
Reel No. B 359-6 MTM Inventory No.: 3389
Title Antyeṣṭipaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.3 cm
Folios 17
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrā. and in the lower right-hand margin under the word rāma
Date of Copying SAM 1796
Place of Deposit NAK
Accession No. 5/1655
Manuscript Features
- Antyeṣṭiprayoga (Exps. 2t1–13t7)
2. Antyeṣṭipaddhati (Exps. 14t1–30b12)
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
yasya kasyacit puruṣasya maraṇakāle kṣaurapūrvakaṃ prāyaścittaṃ kṛtvā gomayenopaliptabhūmau dakṣiṇaśirasaṃ nidhāya karttā prāṇān āyamya gotrasya śarmaṇaḥ sukhena prāṇotkramaṇārthaṃ utkrāṃtisaṃjñakagodānam ahaṃ kariṣye || viprāya gāṃ dadyāt || brahmavidāpnoti paraṃ | bhṛgur vai vāruṇiḥ āyuṣaḥ prāṇa guṁ saṃtanukaraṇe japitvā || maraṇānaṃtaraṃ || (fol. 1v1–4)
End
amukagotra amukaśarman pretavṛddhaprapitāmahena saṃyojayet || ye samānāḥ || ye sajātā iti abhī(!)maṃtrya sthāne niyojayet ||
eṣa vonugataḥ pretaḥ pitṛbhāgam avāptavān ||
śivaṃ bhavaṃtu śeṣāṇāṃ jāyaṃtāṃ cirajīvinaḥ ||
atha pitaroºº | piṃja(!)pūjanaṃ kuryāt || athaivānupratiṣṭe(!)tāºº | tilān gṛhītvā nikṣipet || etā yuṣmākaṃºº | manonvāhavāºº | āta etuºº | punar na pitaḥ yadaṃtarīkṣaṃ pare tu naḥ || rayaṃcanaḥ || vīramedhattapitaraḥ || gayāyāṃ dharmapṛṣṭe(!) caºº || vāje vāja iti || pitṛdevān visṛjet || aghasresaphalaºº || vasiṣṭa(!)vāmadevasadṛśāḥ || || ❁ || || (fol. 17r8–12)
Colophon
saṃvat 1796 || miºº caiºº suºº eºº 11 vāºº caṃºº || || (fol. 17r12)
Microfilm Details
Reel No. B 359/6
Date of Filming 26-10-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RR
Date 14-07-2009
Bibliography